Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • control
senses, wisdom, sense, mastery
Gitam
Bhagavad Gita
Tag
Tag
control
senses, wisdom, sense, mastery
5 verses
Chapter 2 • Verse 58
Read verse
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥58॥
Chapter 2 • Verse 61
Read verse
तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥61॥
Chapter 3 • Verse 41
Read verse
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥41॥
Chapter 4 • Verse 29
Read verse
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥29॥
Chapter 5 • Verse 27
Read verse
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरं मुखम्। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥27॥