Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • heaven
rituals, vedic, return, pleasures
Gitam
Bhagavad Gita
Tag
Tag
heaven
rituals, vedic, return, pleasures
3 verses
Chapter 9 • Verse 21
Read verse
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥21॥
Chapter 11 • Verse 20
Read verse
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥20॥
Chapter 18 • Verse 40
Read verse
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः॥40॥