Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • restless
mind, wandering, wanders, self
Gitam
Bhagavad Gita
Tag
Tag
restless
mind, wandering, wanders, self
4 verses
Chapter 6 • Verse 26
Read verse
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥26॥
Chapter 6 • Verse 33
Read verse
अर्जुन उवाच। योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्॥33॥
Chapter 6 • Verse 34
Read verse
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥34॥
Chapter 6 • Verse 35
Read verse
श्रीभगवानुवाच। असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥35॥