Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • success
conquer, attain, resolute, kunti
Gitam
Bhagavad Gita
Tag
Tag
success
conquer, attain, resolute, kunti
5 verses
Chapter 2 • Verse 37
Read verse
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥37॥
Chapter 2 • Verse 41
Read verse
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥41॥
Chapter 4 • Verse 12
Read verse
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥12॥
Chapter 6 • Verse 16
Read verse
नात्यश्नतः तु योगोऽस्ति न चैकान्तमनश्नतः। न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥16॥
Chapter 18 • Verse 45
Read verse
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥45॥