Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • brahmins
leaders, leader, warriors, army
Gitam
Bhagavad Gita
Tag
Tag
brahmins
leaders, leader, warriors, army
4 verses
Chapter 1 • Verse 7
Read verse
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥7॥
Chapter 9 • Verse 33
Read verse
किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥
Chapter 17 • Verse 23
Read verse
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23॥
Chapter 18 • Verse 41
Read verse
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥41॥