Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • fear
disciple, teacher, criticize, jealousy
Gitam
Bhagavad Gita
Tag
Tag
fear
disciple, teacher, criticize, jealousy
5 verses
Chapter 1 • Verse 3
Read verse
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥3॥
Chapter 2 • Verse 35
Read verse
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35॥
Chapter 11 • Verse 49
Read verse
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभीः प्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥49॥
Chapter 18 • Verse 8
Read verse
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥8॥
Chapter 18 • Verse 35
Read verse
यया स्वप्नं भयं शोचं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥35॥