Tag • hypocrisy

demonic, arrogance, soul, partha

Tag

hypocrisy

demonic, arrogance, soul, partha

6 verses
Chapter 16 • Verse 4
Read verse
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदामासुरीम्॥4॥
Chapter 16 • Verse 10
Read verse
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः॥10॥
Chapter 16 • Verse 17
Read verse
आत्मसम्भाविता: स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥17॥
Chapter 17 • Verse 5
Read verse
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना:। दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता:॥5॥
Chapter 17 • Verse 5
Read verse
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना:। दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता:॥5॥
Chapter 17 • Verse 18
Read verse
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥18॥