Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • inaction
action, duties, body, life
Gitam
Bhagavad Gita
Tag
Tag
inaction
action, duties, body, life
5 verses
Chapter 3 • Verse 8
Read verse
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥8॥
Chapter 4 • Verse 16
Read verse
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥16॥
Chapter 4 • Verse 17
Read verse
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥17॥
Chapter 4 • Verse 18
Read verse
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥18॥
Chapter 5 • Verse 8
Read verse
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् श्रृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन्स्वपञ्श्वसन्॥8॥