Tag • practice

yoga, discipline, controlling, purification

Tag

practice

yoga, discipline, controlling, purification

6 verses
Chapter 6 • Verse 12
Read verse
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये॥12॥
Chapter 6 • Verse 44
Read verse
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥44॥
Chapter 12 • Verse 9
Read verse
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥9॥
Chapter 12 • Verse 10
Read verse
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिं अवाप्स्यसि॥10॥
Chapter 12 • Verse 12
Read verse
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते। ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥12॥
Chapter 18 • Verse 52
Read verse
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥52॥