Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • time
eternal, soul, exist, untouched
Gitam
Bhagavad Gita
Tag
Tag
time
eternal, soul, exist, untouched
5 verses
Chapter 2 • Verse 12
Read verse
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्॥12॥
Chapter 2 • Verse 69
Read verse
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥69॥
Chapter 8 • Verse 17
Read verse
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥17॥
Chapter 10 • Verse 30
Read verse
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥30॥
Chapter 11 • Verse 32
Read verse
श्रीभगवानुवाच। कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥32॥