Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • warriors
valiant, courageous, mighty, uttamaujas
Gitam
Bhagavad Gita
Tag
Tag
warriors
valiant, courageous, mighty, uttamaujas
5 verses
Chapter 1 • Verse 6
Read verse
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥6॥
Chapter 1 • Verse 7
Read verse
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥7॥
Chapter 1 • Verse 14
Read verse
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥
Chapter 11 • Verse 26
Read verse
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः॥26॥
Chapter 11 • Verse 34
Read verse
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणेसपत्नान्॥34॥