Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • wondrous
soul, truly, knowledge, understands
Gitam
Bhagavad Gita
Tag
Tag
wondrous
soul, truly, knowledge, understands
3 verses
Chapter 2 • Verse 29
Read verse
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्॥29॥
Chapter 11 • Verse 20
Read verse
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥20॥
Chapter 18 • Verse 77
Read verse
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः॥77॥