Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • awe
god, reverence, bowed, lord
Gitam
Bhagavad Gita
Tag
Tag
awe
god, reverence, bowed, lord
5 verses
Chapter 11 • Verse 14
Read verse
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥14॥
Chapter 11 • Verse 20
Read verse
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥20॥
Chapter 11 • Verse 23
Read verse
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥23॥
Chapter 11 • Verse 49
Read verse
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभीः प्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥49॥
Chapter 18 • Verse 77
Read verse
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः॥77॥