Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • battle
warrior, archers, allies, heroic
Gitam
Bhagavad Gita
Tag
Tag
battle
warrior, archers, allies, heroic
5 verses
Chapter 1 • Verse 4
Read verse
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥4॥
Chapter 1 • Verse 22
Read verse
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥22॥
Chapter 1 • Verse 23
Read verse
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥23॥
Chapter 2 • Verse 4
Read verse
अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥4॥
Chapter 2 • Verse 33
Read verse
अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥33॥