Tag • demonic

deluded, intellect, spiritual, bewildered

Tag

demonic

deluded, intellect, spiritual, bewildered

8 verses
Chapter 9 • Verse 12
Read verse
मोगाशा मोगकर्माणो मोगज्ञानाः विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12॥
Chapter 16 • Verse 4
Read verse
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदामासुरीम्॥4॥
Chapter 16 • Verse 5
Read verse
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥5॥
Chapter 16 • Verse 6
Read verse
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥6॥
Chapter 16 • Verse 7
Read verse
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7॥
Chapter 16 • Verse 8
Read verse
असत्यं अप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसंभूतं किमन्यत्कामहैतुकम्॥8॥
Chapter 16 • Verse 19
Read verse
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्। क्षिपाम्यजस्त्रमशुभानासुरीष्वेव योनिषु॥19॥
Chapter 16 • Verse 20
Read verse
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥20॥