Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • duties
karma, yoga, duty, entitled
Gitam
Bhagavad Gita
Tag
Tag
duties
karma, yoga, duty, entitled
7 verses
Chapter 2 • Verse 47
Read verse
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥47॥
Chapter 2 • Verse 48
Read verse
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥48॥
Chapter 3 • Verse 8
Read verse
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥8॥
Chapter 3 • Verse 9
Read verse
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥9॥
Chapter 3 • Verse 24
Read verse
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥24॥
Chapter 18 • Verse 41
Read verse
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥41॥
Chapter 18 • Verse 44
Read verse
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥44॥