Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • effort
dharma, protection, protect, path
Gitam
Bhagavad Gita
Tag
Tag
effort
dharma, protection, protect, path
5 verses
Chapter 2 • Verse 40
Read verse
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥40॥
Chapter 6 • Verse 37
Read verse
अर्जुन उवाच। अयति: श्रद्धयोपेतो योगाच्चलितमानस:। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥37॥
Chapter 6 • Verse 44
Read verse
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥44॥
Chapter 18 • Verse 14
Read verse
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥14॥
Chapter 18 • Verse 24
Read verse
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम्॥24॥