Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • existence
truth, unreal, falsehood, real
Gitam
Bhagavad Gita
Tag
Tag
existence
truth, unreal, falsehood, real
5 verses
Chapter 2 • Verse 16
Read verse
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥16॥
Chapter 2 • Verse 28
Read verse
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना॥28॥
Chapter 9 • Verse 18
Read verse
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥18॥
Chapter 10 • Verse 20
Read verse
अहमात्मा गुडाकेश सर्वभूताशयस्थितः। अहमादिश्च मध्यं च भूतानामन्त एव च॥20॥
Chapter 13 • Verse 13
Read verse
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥13॥