Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • friend
secret, secrets, yoga, devotee
Gitam
Bhagavad Gita
Tag
Tag
friend
secret, secrets, yoga, devotee
4 verses
Chapter 4 • Verse 3
Read verse
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥3॥
Chapter 5 • Verse 29
Read verse
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥29॥
Chapter 6 • Verse 5
Read verse
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥5॥
Chapter 11 • Verse 41
Read verse
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि॥41॥