Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • king
duryodhana, wise, pandava, said
Gitam
Bhagavad Gita
Tag
Tag
king
duryodhana, wise, pandava, said
4 verses
Chapter 1 • Verse 2
Read verse
सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥
Chapter 1 • Verse 18
Read verse
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महारथः शङ्खान्दध्मुः पृथक्पृथक्॥18॥
Chapter 9 • Verse 2
Read verse
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥2॥
Chapter 10 • Verse 27
Read verse
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥27॥