Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • knowing
wise, modes, knows, truth
Gitam
Bhagavad Gita
Tag
Tag
knowing
wise, modes, knows, truth
7 verses
Chapter 3 • Verse 28
Read verse
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥28॥
Chapter 4 • Verse 9
Read verse
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥9॥
Chapter 5 • Verse 8
Read verse
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् श्रृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन्स्वपञ्श्वसन्॥8॥
Chapter 7 • Verse 2
Read verse
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥2॥
Chapter 9 • Verse 1
Read verse
श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥1॥
Chapter 13 • Verse 13
Read verse
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥13॥
Chapter 13 • Verse 35
Read verse
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥35॥