Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • known
wisdom, wise, knowledge, person
Gitam
Bhagavad Gita
Tag
Tag
known
wisdom, wise, knowledge, person
5 verses
Chapter 4 • Verse 19
Read verse
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥19॥
Chapter 7 • Verse 2
Read verse
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥2॥
Chapter 14 • Verse 11
Read verse
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत॥11॥
Chapter 15 • Verse 15
Read verse
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्॥15॥
Chapter 18 • Verse 18
Read verse
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥18॥