Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • madhusudana
kill, compassion, attack, wish
Gitam
Bhagavad Gita
Tag
Tag
madhusudana
kill, compassion, attack, wish
5 verses
Chapter 1 • Verse 35
Read verse
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥35॥
Chapter 2 • Verse 1
Read verse
सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥1॥
Chapter 2 • Verse 4
Read verse
अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥4॥
Chapter 6 • Verse 33
Read verse
अर्जुन उवाच। योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्॥33॥
Chapter 8 • Verse 2
Read verse
अधियज्ञः कथं कोऽत्र देहेऽस্মिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥2॥