Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • mighty
warriors, valiant, courageous, uttamaujas
Gitam
Bhagavad Gita
Tag
Tag
mighty
warriors, valiant, courageous, uttamaujas
5 verses
Chapter 1 • Verse 6
Read verse
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥6॥
Chapter 6 • Verse 38
Read verse
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि॥38॥
Chapter 7 • Verse 5
Read verse
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥5॥
Chapter 10 • Verse 1
Read verse
श्रीभगवानुवाच। भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1॥
Chapter 11 • Verse 23
Read verse
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥23॥