Tag • person

soul, purpose, self, work

Tag

person

soul, purpose, self, work

7 verses
Chapter 3 • Verse 18
Read verse
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥18॥
Chapter 4 • Verse 19
Read verse
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥19॥
Chapter 6 • Verse 30
Read verse
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥30॥
Chapter 6 • Verse 40
Read verse
श्रीभगवानुवाच। पार्थ नैविह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥40॥
Chapter 17 • Verse 3
Read verse
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥3॥
Chapter 17 • Verse 3
Read verse
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥3॥
Chapter 18 • Verse 46
Read verse
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥46॥