Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • rituals
gratification, desire, pleasures, desiring
Gitam
Bhagavad Gita
Tag
Tag
rituals
gratification, desire, pleasures, desiring
4 verses
Chapter 2 • Verse 43
Read verse
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥43॥
Chapter 9 • Verse 21
Read verse
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥21॥
Chapter 11 • Verse 48
Read verse
न वेदयज्ञाध्ययनैर्न दानैर् न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥48॥
Chapter 11 • Verse 53
Read verse
नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥53॥