Tag • sacred

hell, degradation, ritual, ancestors

Tag

sacred

hell, degradation, ritual, ancestors

7 verses
Chapter 1 • Verse 42
Read verse
सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥42॥
Chapter 7 • Verse 8
Read verse
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥8॥
Chapter 9 • Verse 2
Read verse
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥2॥
Chapter 9 • Verse 16
Read verse
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्। मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम्॥16॥
Chapter 17 • Verse 23
Read verse
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23॥
Chapter 17 • Verse 24
Read verse
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24॥
Chapter 18 • Verse 70
Read verse
अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥70॥