Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • said
duryodhana, wise, pandava, king
Gitam
Bhagavad Gita
Tag
Tag
said
duryodhana, wise, pandava, king
4 verses
Chapter 1 • Verse 2
Read verse
सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥
Chapter 1 • Verse 47
Read verse
सञ्जय उवाच । एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः॥47॥
Chapter 2 • Verse 9
Read verse
सञ्जय उवाच । एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥9॥
Chapter 10 • Verse 1
Read verse
श्रीभगवानुवाच। भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1॥