Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • scriptures
truth, sages, brahma, affirmed
Gitam
Bhagavad Gita
Tag
Tag
scriptures
truth, sages, brahma, affirmed
5 verses
Chapter 13 • Verse 5
Read verse
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥5॥
Chapter 16 • Verse 24
Read verse
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥24॥
Chapter 17 • Verse 11
Read verse
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥11॥
Chapter 17 • Verse 15
Read verse
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15॥
Chapter 17 • Verse 24
Read verse
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24॥