Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • sun
ignorance, knowledge, reveals, self
Gitam
Bhagavad Gita
Tag
Tag
sun
ignorance, knowledge, reveals, self
5 verses
Chapter 5 • Verse 16
Read verse
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥16॥
Chapter 8 • Verse 24
Read verse
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥24॥
Chapter 8 • Verse 25
Read verse
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥25॥
Chapter 13 • Verse 34
Read verse
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥34॥
Chapter 15 • Verse 12
Read verse
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥12॥