Tag • tamasic

sattva, rajasic, ascension, descent

Tag

tamasic

sattva, rajasic, ascension, descent

6 verses
Chapter 14 • Verse 18
Read verse
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥18॥
Chapter 17 • Verse 2
Read verse
श्रीभगवानुवाच। त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2॥
Chapter 17 • Verse 2
Read verse
श्रीभगवानुवाच। त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2॥
Chapter 17 • Verse 19
Read verse
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19॥
Chapter 18 • Verse 22
Read verse
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अत्वार्त्वनसन्धानं तज्ज्ञानं विद्धि तामसम्॥22॥
Chapter 18 • Verse 35
Read verse
यया स्वप्नं भयं शोचं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥35॥