Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • understand
evil, knowledge, sin, committing
Gitam
Bhagavad Gita
Tag
Tag
understand
evil, knowledge, sin, committing
4 verses
Chapter 1 • Verse 39
Read verse
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥39॥
Chapter 4 • Verse 4
Read verse
अर्जुन उवाच। अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥4॥
Chapter 4 • Verse 17
Read verse
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥17॥
Chapter 13 • Verse 35
Read verse
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥35॥