Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • vasudeva
wisdom, surrender, surrenders, soul
Gitam
Bhagavad Gita
Tag
Tag
vasudeva
wisdom, surrender, surrenders, soul
4 verses
Chapter 7 • Verse 19
Read verse
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥19॥
Chapter 10 • Verse 37
Read verse
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37॥
Chapter 11 • Verse 50
Read verse
सञ्जय उवाच। इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥50॥
Chapter 18 • Verse 74
Read verse
सञ्जय उवाच। इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥74॥