Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • born
yogis, yogi, births, righteous
Gitam
Bhagavad Gita
Tag
Tag
born
yogis, yogi, births, righteous
5 verses
Chapter 6 • Verse 41
Read verse
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥41॥
Chapter 6 • Verse 42
Read verse
अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥42॥
Chapter 7 • Verse 6
Read verse
एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥6॥
Chapter 10 • Verse 34
Read verse
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34॥
Chapter 14 • Verse 15
Read verse
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते॥15॥