Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • courage
infamy, lord, impurity, crisis
Gitam
Bhagavad Gita
Tag
Tag
courage
infamy, lord, impurity, crisis
4 verses
Chapter 2 • Verse 2
Read verse
श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥2॥
Chapter 2 • Verse 3
Read verse
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥3॥
Chapter 11 • Verse 24
Read verse
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥24॥
Chapter 18 • Verse 43
Read verse
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥43॥