Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • dhananjaya
hrishikesha, panchajanya, paundra, devadatta
Gitam
Bhagavad Gita
Tag
Tag
dhananjaya
hrishikesha, panchajanya, paundra, devadatta
9 verses
Chapter 1 • Verse 15
Read verse
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥15॥
Chapter 2 • Verse 48
Read verse
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥48॥
Chapter 2 • Verse 49
Read verse
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥49॥
Chapter 4 • Verse 41
Read verse
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥41॥
Chapter 7 • Verse 7
Read verse
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥7॥
Chapter 9 • Verse 9
Read verse
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु॥9॥
Chapter 12 • Verse 9
Read verse
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥9॥
Chapter 18 • Verse 29
Read verse
बुद्धेर्भेदं धृतेश्चैव गुणतः त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥29॥
Chapter 18 • Verse 72
Read verse
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥72॥