Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • divinity
arjuna, eternal, understand, ago
Gitam
Bhagavad Gita
Tag
Tag
divinity
arjuna, eternal, understand, ago
5 verses
Chapter 4 • Verse 4
Read verse
अर्जुन उवाच। अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥4॥
Chapter 7 • Verse 24
Read verse
अविज्ञानन्तो मां मूढा मनुष्यं तनुमाश्रितम्। परं भावमजानन्तो ममाभूतमहेश्वरम्॥24॥
Chapter 11 • Verse 11
Read verse
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥11॥
Chapter 16 • Verse 1
Read verse
श्रीभगवानुवाच। अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥1॥
Chapter 18 • Verse 78
Read verse
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥78॥