Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • grief
sorrow, spoken, said, impair
Gitam
Bhagavad Gita
Tag
Tag
grief
sorrow, spoken, said, impair
4 verses
Chapter 1 • Verse 47
Read verse
सञ्जय उवाच । एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः॥47॥
Chapter 2 • Verse 8
Read verse
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्॥8॥
Chapter 2 • Verse 11
Read verse
श्रीभगवानुवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥11॥
Chapter 6 • Verse 40
Read verse
श्रीभगवानुवाच। पार्थ नैविह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥40॥