Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • ignorant
soul, death, killed, kills
Gitam
Bhagavad Gita
Tag
Tag
ignorant
soul, death, killed, kills
5 verses
Chapter 2 • Verse 19
Read verse
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥19॥
Chapter 3 • Verse 25
Read verse
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्॥25॥
Chapter 3 • Verse 26
Read verse
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्॥26॥
Chapter 3 • Verse 29
Read verse
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्॥29॥
Chapter 7 • Verse 25
Read verse
नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥25॥