Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • karma
yoga, pritha, knowledge, essence
Gitam
Bhagavad Gita
Tag
Tag
karma
yoga, pritha, knowledge, essence
10 verses
Chapter 2 • Verse 39
Read verse
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु। बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥39॥
Chapter 2 • Verse 47
Read verse
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥47॥
Chapter 2 • Verse 49
Read verse
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥49॥
Chapter 3 • Verse 7
Read verse
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥7॥
Chapter 4 • Verse 14
Read verse
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥
Chapter 4 • Verse 17
Read verse
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥17॥
Chapter 4 • Verse 41
Read verse
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥41॥
Chapter 5 • Verse 4
Read verse
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥4॥
Chapter 5 • Verse 5
Read verse
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥5॥
Chapter 8 • Verse 3
Read verse
श्रीभगवानुवाच। अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥3॥