Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • know
brahman, sacrifice, imperishable, pervading
Gitam
Bhagavad Gita
Tag
Tag
know
brahman, sacrifice, imperishable, pervading
5 verses
Chapter 3 • Verse 15
Read verse
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15॥
Chapter 7 • Verse 26
Read verse
वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन॥26॥
Chapter 10 • Verse 14
Read verse
सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन्ब्यक्तिं विदुर्देवा न दानवाः॥14॥
Chapter 13 • Verse 3
Read verse
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥3॥
Chapter 18 • Verse 21
Read verse
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥21॥