Tag • krishna

dharma, chariot, warriors, divine

Tag

krishna

dharma, chariot, warriors, divine

11 verses
Chapter 1 • Verse 14
Read verse
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥
Chapter 1 • Verse 25
Read verse
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति॥25॥
Chapter 1 • Verse 31
Read verse
निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥31॥
Chapter 5 • Verse 1
Read verse
अर्जुन उवाच। संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥1॥
Chapter 6 • Verse 34
Read verse
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥34॥
Chapter 6 • Verse 37
Read verse
अर्जुन उवाच। अयति: श्रद्धयोपेतो योगाच्चलितमानस:। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥37॥
Chapter 6 • Verse 39
Read verse
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते॥39॥
Chapter 17 • Verse 1
Read verse
अर्जुन उवाच। ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहोजसत्तम॥1॥
Chapter 17 • Verse 1
Read verse
अर्जुन उवाच। ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहोजसत्तम॥1॥
Chapter 18 • Verse 75
Read verse
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्॥75॥
Chapter 18 • Verse 78
Read verse
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥78॥