Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • realization
soul, desires, sense, embodied
Gitam
Bhagavad Gita
Tag
Tag
realization
soul, desires, sense, embodied
14 verses
Chapter 2 • Verse 59
Read verse
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥59॥
Chapter 2 • Verse 72
Read verse
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥72॥
Chapter 3 • Verse 34
Read verse
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ॥34॥
Chapter 3 • Verse 41
Read verse
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥41॥
Chapter 6 • Verse 20
Read verse
यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥20॥
Chapter 6 • Verse 22
Read verse
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते॥22॥
Chapter 7 • Verse 2
Read verse
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥2॥
Chapter 13 • Verse 9
Read verse
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥9॥
Chapter 13 • Verse 25
Read verse
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥25॥
Chapter 13 • Verse 31
Read verse
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तदा एव च विस्तारं ब्रह्म सम्पद्यते तदा॥31॥
Chapter 15 • Verse 11
Read verse
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11॥
Chapter 18 • Verse 37
Read verse
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥37॥
Chapter 18 • Verse 50
Read verse
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥50॥
Chapter 18 • Verse 55
Read verse
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥55॥