Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • rebirth
souls, lord, perfection, attain
Gitam
Bhagavad Gita
Tag
Tag
rebirth
souls, lord, perfection, attain
8 verses
Chapter 8 • Verse 15
Read verse
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥15॥
Chapter 8 • Verse 16
Read verse
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥16॥
Chapter 8 • Verse 21
Read verse
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥21॥
Chapter 8 • Verse 26
Read verse
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः॥26॥
Chapter 9 • Verse 3
Read verse
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥3॥
Chapter 12 • Verse 7
Read verse
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्॥7॥
Chapter 13 • Verse 22
Read verse
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥22॥
Chapter 13 • Verse 24
Read verse
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥24॥