Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • vishnu
sacrifice, work, duties, bondage
Gitam
Bhagavad Gita
Tag
Tag
vishnu
sacrifice, work, duties, bondage
4 verses
Chapter 3 • Verse 9
Read verse
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥9॥
Chapter 10 • Verse 21
Read verse
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥21॥
Chapter 11 • Verse 24
Read verse
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥24॥
Chapter 11 • Verse 30
Read verse
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥30॥