Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • yogis
worship, sacrifices, sacrifice, demigods
Gitam
Bhagavad Gita
Tag
Tag
yogis
worship, sacrifices, sacrifice, demigods
10 verses
Chapter 4 • Verse 25
Read verse
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥25॥
Chapter 4 • Verse 29
Read verse
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥29॥
Chapter 5 • Verse 5
Read verse
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥5॥
Chapter 5 • Verse 11
Read verse
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये॥11॥
Chapter 6 • Verse 9
Read verse
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥9॥
Chapter 6 • Verse 41
Read verse
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥41॥
Chapter 6 • Verse 42
Read verse
अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥42॥
Chapter 6 • Verse 47
Read verse
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥47॥
Chapter 8 • Verse 23
Read verse
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥23॥
Chapter 15 • Verse 11
Read verse
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11॥