Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • bharatas
senses, control, controlled, realization
Gitam
Bhagavad Gita
Tag
Tag
bharatas
senses, control, controlled, realization
7 verses
Chapter 3 • Verse 41
Read verse
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥41॥
Chapter 7 • Verse 11
Read verse
बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥11॥
Chapter 13 • Verse 27
Read verse
यावन्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ॥27॥
Chapter 14 • Verse 12
Read verse
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥12॥
Chapter 17 • Verse 12
Read verse
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12॥
Chapter 18 • Verse 4
Read verse
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः॥4॥
Chapter 18 • Verse 36
Read verse
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥36॥