Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • creation
creator, sacrifice, sacrifices, mankind
Gitam
Bhagavad Gita
Tag
Tag
creation
creator, sacrifice, sacrifices, mankind
9 verses
Chapter 3 • Verse 10
Read verse
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥10॥
Chapter 3 • Verse 14
Read verse
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥14॥
Chapter 7 • Verse 6
Read verse
एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥6॥
Chapter 8 • Verse 18
Read verse
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥18॥
Chapter 10 • Verse 8
Read verse
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्त्वा भजन्ते मां बुधा भावसमन्विताः॥8॥
Chapter 11 • Verse 13
Read verse
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥13॥
Chapter 11 • Verse 38
Read verse
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥38॥
Chapter 14 • Verse 2
Read verse
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥2॥
Chapter 14 • Verse 3
Read verse
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत॥3॥