Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • deluded
ego, actions, soul, thinks
Gitam
Bhagavad Gita
Tag
Tag
deluded
ego, actions, soul, thinks
13 verses
Chapter 3 • Verse 27
Read verse
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥27॥
Chapter 3 • Verse 32
Read verse
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥32॥
Chapter 5 • Verse 15
Read verse
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥15॥
Chapter 6 • Verse 38
Read verse
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि॥38॥
Chapter 7 • Verse 13
Read verse
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥13॥
Chapter 7 • Verse 15
Read verse
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः॥15॥
Chapter 7 • Verse 24
Read verse
अविज्ञानन्तो मां मूढा मनुष्यं तनुमाश्रितम्। परं भावमजानन्तो ममाभूतमहेश्वरम्॥24॥
Chapter 7 • Verse 27
Read verse
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥27॥
Chapter 9 • Verse 12
Read verse
मोगाशा मोगकर्माणो मोगज्ञानाः विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12॥
Chapter 15 • Verse 10
Read verse
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10॥
Chapter 16 • Verse 10
Read verse
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः॥10॥
Chapter 16 • Verse 15
Read verse
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15॥
Chapter 16 • Verse 20
Read verse
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥20॥