Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • kaunteya
god, sacred, syllable, manliness
Gitam
Bhagavad Gita
Tag
Tag
kaunteya
god, sacred, syllable, manliness
5 verses
Chapter 7 • Verse 8
Read verse
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥8॥
Chapter 9 • Verse 10
Read verse
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥10॥
Chapter 9 • Verse 23
Read verse
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23॥
Chapter 16 • Verse 22
Read verse
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥22॥
Chapter 18 • Verse 60
Read verse
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥60॥